Sarvasara Upanishad (sarvasāra upaniṣad)

A Sarvasara Upanishad ( sânscrito : सर्वसार उपनिषत् , IAST : Sarvasāra Upaniṣad) é um texto sânscrito e uma das 22 Samanya Upanishads (gerais) do Hinduísmo. O texto, junto com a Niralamba Upanishad, é um dos dois glossários dedicados incorporados à coleção de 108 Upanishads da era antiga e medieval.

O texto existe em duas versões, uma anexada ao Atharvaveda em muitas antologias sânscritas, e outra anexada ao Krishna Yajurveda em algumas antologias, como a versão em língua telugu. As duas versões têm algumas diferenças, mas são essencialmente semelhantes em significado.

A Sarvasara Upanishad define e explica 23 conceitos upanishádicos, enquanto a Niralamba Upanishad cobre 29. Esses dois textos se sobrepõem em alguns conceitos, ambos se referem a Upanishads Principais mais antigas (datadas do primeiro milênio AEC), mas oferecem explicações independentes sugerindo que aceitar uma diversidade de pontos de vista fazia parte de sua tradição.

Wikipedia(EN) » Sarvasara Upanishad (tradução)

Pdf para download

Disponível na seguinte coletânea do Krishna Yajur Veda:

In English Download em inglês: Upanishads – Krishna Yajur Veda – english.pdf (direitos site Celextel / Vedanta Spiritual Library)

Versão web

Texto sânscrito

samastavedāntasārasiddhāntārthakalevaram ।
vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥

sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam ।
tejonādadhyānavidyāyogatattvātmabodhakam ॥

oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

tejasvināvadhītamastu mā vidviṣāvahai ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

kathaṃ bandhaḥ kathaṃ mokṣaḥ kā vidyā kā’vidyeti ।
jāgratsvapnasuṣuptiturīyaṃ ca katham ।
annamayaprāṇamayamanomayavijñānamayānandamayakośāḥ katham ।
kartā jīvaḥ pañcavargaḥ kṣetrajñaḥ sākṣī kūṭastho’ntaryāmī katham ।
pratyagātmā parātmā māyā ceti katham ।
ātmeśvarajīvaḥ anātmanāṃ dehādīnāmātmatvenābhimanyate
so’bhimāna ātmano bandhaḥ । tannivṛttirmokṣaḥ ।
yā tadabhimānaṃ kārayati sā avidyā । so’bhimāno yayā
nivartate sā vidyā । mana ādicaturdaśakaraṇaiḥ
puṣkalairādityādyanugṛhītaiḥ śabdādīnviṣayān-
sthūlānyadopalabhate tadātmano jāgaraṇam ।
tadvāsanāsahitaiścaturdaśakaraṇaiḥ śabdādyabhāve’pi
vāsanāmayāñchabdādīnyadopalabhate tadātmanaḥ svapnam ।
caturdaśakaraṇo paramādviśeṣavijñānābhāvādyadā
śabdādīnnopalabhate tadātmanaḥ suṣuptam ।
avasthātrayabhāvābhāvasākṣī svayaṃbhāvarahitaṃ
nairantaryaṃ caitanyaṃ yadā tadā turīyaṃ caitanyamityucyate ।
annakāryāṇāṃ kośānāṃ samūho’nnamayaḥ kośa ucyate ।
prāṇādicaturdaśavāyubhedā annamayakośe yadā vartante
tadā prāṇamayaḥ kośa ityucyate ।
etatkośadvayasaṃsaktaṃ mana ādi caturdaśakaraṇairātmā
śabdādiviṣayasaṅkalpādīndharmānyadā karoti tadā manomayaḥ
kośa ityucyate । etatkośatrayasaṃsaktaṃ tadgataviśeṣajño
yadā bhāsate tadā vijñānamayaḥ kośa ityucyate ।
etatkośacatuṣṭayaṃ saṃsaktaṃ svakāraṇājñāne
vaṭakaṇikāyāmiva vṛkṣo yadā vartate tadānandamayaḥ kośa
ityucyate । sukhaduḥkhabuddhyā śreyo’ntaḥ kartā yadā tadā
iṣṭaviṣaye buddhiḥ sukhabuddhiraniṣṭaviṣaye buddhirduḥkhabuddhiḥ ।
śabdasparśarūparasagandhāḥ sukhaduḥkhahetavaḥ ।
puṇyapāpakarmānusārī bhūtvā prāptaśarīrasaṃyoga-
maprāptaśarīrasaṃyogamiva kurvāṇo yadā dṛśyate
tadopahitajīva ityucyate । mana ādiśca
prāṇādiścecchādiśca sattvādiśca puṇyādiścaite
pañcavargā ityeteṣāṃ pañcavargāṇāṃ dharmībhūtātmā
jñānādṛte na vinaśyatyātmasannidhau nityatvena
pratīyamāna ātmopādhiryastalliṅgaśarīraṃ
hṛdgranthirityucyate tatra yatprakāśate caitanyaṃ sa
kṣetrajña ityucyate । jñātṛjñānajñeyānāmāvirbhāva-
tirobhāvajñātā svayamāvirbhāvatirobhāvarahitaḥ
svayaṃjyotiḥ sākṣītyucyate ।
brahmādipipīlikāparyantaṃ sarvaprāṇibuddhiṣvavaśiṣṭata-
yopalabhyamānaḥ sarvaprāṇibuddhistho yadā tadā kūṭastha
ityucyate । kūṭasthopahitabhedānāṃ svarūpalābhaheturbhūtvā
maṇigaṇe sūtramiva sarvakṣetreṣvanusyūtatvena yadā kāśyate
ātmā tadāntaryāmītyucyate ।
satyaṃ jñānamanantaṃ brahma । satyamavināśi । avināśi
nāma deśakālavastunimitteṣu vinaśyatsu yanna vinaśyati
tadavināśi । jñānaṃ nāmotpattivināśarahitaṃ nairantaryaṃ
caitanyaṃ jñānamucyate । anantaṃ nāma mṛdvikāreṣu
mṛdiva svarṇavikāreṣu svarṇamiva tantuvikāreṣu
tanturivāvyaktādisṛṣṭiprapañceṣu pūrṇaṃ vyāpakaṃ
caitanyamanantamityucyate ।
ānandaṃ nāma sukhacaitanyasvarūpo’parimitānanda-
samudro’vaśiṣṭasukhasvarūpaścānanda ityucyate ।
etadvastucatuṣṭayaṃ yasya lakṣaṇaṃ deśakāla-
vastunimitteśvavyabhicārī tatpadārthaḥ paramātmetyucyate ।
tvaṃpadārthādaupādhikāttatpadārthādaupādhika-
bhedādvilakṣaṇamākāśavatsūkṣmaṃ kevalasattā-
mātrasvabhāvaṃ paraṃ brahmetyucyate । māyā nāma
anādirantavatī pramāṇāpramāṇasādhāraṇā na satī
nāsatī na sadasatī svayamadhikā vikārarahitā nirūpyamāṇā
satītaralakṣaṇaśūnyā sā māyetyucyate । ajñānaṃ
tucchāpyasatī kālatraye’pi pāmarāṇāṃ vāstavī ca
sattvabuddhirlaukikānāmidamitthamityanirvacanīyā vaktuṃ na śakyate ।
nāhaṃ bhavāmyahaṃ devo nendriyāṇi daśaiva tu ।
na buddhirna manaḥ śaśvannāhaṅkārastathaiva ca ॥ 1॥

aprāṇo hyamanāḥ śubhro buddhyādīnāṃ hi sarvadā ।
sākṣyahaṃ sarvadā nityaścinmātro’haṃ na saṃśayaḥ ॥ 2॥

nāhaṃ kartā naiva bhoktā prakṛteḥ sākṣirūpakaḥ ।
matsānnidhyātpravartante dehādyā ajaḍā iva ॥ 3॥

sthāṇurnityaḥ sadānandaḥ śuddho jñānamayo’malaḥ ।
ātmāhaṃ sarvabhūtānāṃ vibhuḥ sākṣī na saṃśayaḥ ॥ 4॥

brahmaivāhaṃ sarvavedāntavedyaṃ
nāhaṃ vedyaṃ vyomavātādirūpam ।
rūpaṃ nāhaṃ nāma nāhaṃ na karma
brahmaivāhaṃ saccidānandarūpam ॥ 5॥

nāhaṃ deho janmamṛtyu kuto me
nāhaṃ prāṇaḥ kṣutpipāse kuto me ।
nāhaṃ cetaḥ śokamohau kuto me
nāhaṃ kartā bandhamokṣau kuto ma ityupaniṣat ॥

oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

tejasvināvadhītamastu mā vidviṣāvahai ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

Outros títulos em Samanya Upanishads (Sāmānya) – (Upanishads Gerais)

Pesquise aqui referências e citações de Sarvasara Upanishad no site.

Conheça também

Meditação na prática (Otávio Leal)

Meditação na prática (Otávio Leal) – série gratuita

Otávio Leal (Dhyan Prem) e a Humani Amor disponibilizaram gratuitamente os três vídeos da série da semana da meditação plena.

Nesta Série você vai vivenciar a Meditação de diversas vertentes da Sabedoria!

Teoria e muitas Práticas do Oriente ao Ocidente, das práticas Ancestrais até as mais Modernas.

Colher muitos benefícios para a sua vida ao incorporar a Meditação como prática diária ou semanal. (ver mais)

chela » Manuscritos » Upanishads » Samanya Upanishads (Sāmānya) – (Upanishads Gerais) » Sarvasara Upanishad (sarvasāra upaniṣad)

Deixe um comentário

O seu endereço de e-mail não será publicado. Campos obrigatórios são marcados com *